आकृति:मुख्य चित्र/२०२०-०८-१०

मैथिली विकिपिडियासँ, एक मुक्त विश्वकोश
{{{texttitle}}}

  महाकालेश्वर मन्दिर भारतक बारह ज्योतिर्लिङ्गसभमे सँ एक छी।

                                            द्वादश ज्योतिर्लिंग स्तोत्रम् 

सौराष्ट्रहरु सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्। सेतुबन्धे तँ रामेशं नागेशं दारुकावने॥
वाराणस्यां तँ विश्वेशं त्र्यम्बकं गौतमीतटे। हिमालये तँ केदारं घुश्मेशं च शिवालये॥एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥
एतेशां दर्शनादेव पातकं नैव तिष्ठति। कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥...



फोटोग्राफर/श्रोतः Gyanendra_Singh_Chau , तिथि: २८ सितम्बर २०१०
सम्बन्धित पन्ना महाकालेश्वर